Facts About bhairav kavach Revealed

Wiki Article

विरचरन्त्यत्र कुत्रापि न विघ्नैः परिभूयते।

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

ಮ್ರಿಯಂತೇ ಸಾಧಕಾ ಯೇನ ವಿನಾ ಶ್ಮಶಾನಭೂಮಿಷು

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥





ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

पातु साकलको भ्रातॄन् श्रियं bhairav kavach मे सततं गिरः

ह्रींकारपूर्वमुद्धृत्य वेदादिस्तदनन्तरम् ॥ १८॥



ವಾಯವ್ಯಾಂ ಮೇ ಕಪಾಲೀ ಚ ನಿತ್ಯಂ ಪಾಯಾತ್ ಸುರೇಶ್ವರಃ

महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

Report this wiki page